Original

नागामिनमनर्थं हि प्रतिघातशतैरपि ।शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः ॥ ३२ ॥

Segmented

न आगामिनम् अनर्थम् हि प्रतिघात-शतैः अपि शक्नुवन्ति प्रतिव्योढुम् ऋते बुद्धि-बलात् नराः

Analysis

Word Lemma Parse
pos=i
आगामिनम् आगामिन् pos=a,g=m,c=2,n=s
अनर्थम् अनर्थ pos=a,g=m,c=2,n=s
हि हि pos=i
प्रतिघात प्रतिघात pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i
शक्नुवन्ति शक् pos=v,p=3,n=p,l=lat
प्रतिव्योढुम् प्रतिव्यूह् pos=vi
ऋते ऋते pos=i
बुद्धि बुद्धि pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
नराः नर pos=n,g=m,c=1,n=p