Original

न विद्या न तपो दानं न मित्राणि न बान्धवाः ।शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ ३१ ॥

Segmented

न विद्या न तपो दानम् न मित्राणि न बान्धवाः शक्नुवन्ति परित्रातुम् नरम् कालेन पीडितम्

Analysis

Word Lemma Parse
pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
तपो तपस् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
pos=i
मित्राणि मित्र pos=n,g=n,c=1,n=p
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
शक्नुवन्ति शक् pos=v,p=3,n=p,l=lat
परित्रातुम् परित्रा pos=vi
नरम् नृ pos=n,g=m,c=2,n=s
कालेन काल pos=n,g=m,c=3,n=s
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part