Original

न मातृपितृशुश्रूषा न च दैवतपूजनम् ।नान्यो गुणसमाचारः पुरुषस्य सुखावहः ॥ ३० ॥

Segmented

न मातृ-पितृ-शुश्रूषा न च दैवत-पूजनम् न अन्यः गुण-समाचारः पुरुषस्य सुख-आवहः

Analysis

Word Lemma Parse
pos=i
मातृ मातृ pos=n,comp=y
पितृ पितृ pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
pos=i
pos=i
दैवत दैवत pos=n,comp=y
पूजनम् पूजन pos=n,g=n,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s