Original

भीष्म उवाच ।पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च ।मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ॥ ३ ॥

Segmented

भीष्म उवाच पुत्र-दारैः सुखैः च एव वियुक्तस्य धनेन च मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
दारैः दार pos=n,g=m,c=3,n=p
सुखैः सुख pos=a,g=m,c=3,n=p
pos=i
एव एव pos=i
वियुक्तस्य वियुज् pos=va,g=m,c=6,n=s,f=part
धनेन धन pos=n,g=n,c=3,n=s
pos=i
मग्नस्य मज्ज् pos=va,g=m,c=6,n=s,f=part
व्यसने व्यसन pos=n,g=n,c=7,n=s
कृच्छ्रे कृच्छ्र pos=n,g=n,c=7,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
श्रेयस्करी श्रेयस्कर pos=a,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s