Original

कालः काले नयति मां त्वां च कालो नयत्ययम् ।तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम् ॥ २९ ॥

Segmented

कालः काले नयति माम् त्वाम् च कालो नयति अयम् तेन अहम् त्वम् यथा न अद्य त्वम् च अपि न यथा वयम्

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
नयति नी pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
कालो काल pos=n,g=m,c=1,n=s
नयति नी pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
तेन तेन pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
pos=i
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p