Original

सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति ।पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा ॥ २८ ॥

Segmented

सुख-दुःखे हि पुरुषः पर्यायेण अधिगच्छति पर्यायेण असि शक्र-त्वम् प्राप्तः शक्र न कर्मणा

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
शक्र शक्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s