Original

अहमासं यथाद्य त्वं भविता त्वं यथा वयम् ।मावमंस्था मया कर्म दुष्कृतं कृतमित्युत ॥ २७ ॥

Segmented

अहम् आसम् यथा अद्य त्वम् भविता त्वम् यथा वयम् मा अवमंस्थाः मया कर्म दुष्कृतम् कृतम् इति उत

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
यथा यथा pos=i
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
मया मद् pos=n,g=,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
उत उत pos=i