Original

मा च ते भूत्स्वभावोऽयं मया दैवतपुंगव ।ईश्वरः सर्वभूतानां विक्रमेण जितो बलात् ॥ २५ ॥

Segmented

मा च ते भूत् स्वभावो ऽयम् मया दैवत-पुंगवैः ईश्वरः सर्व-भूतानाम् विक्रमेण जितो बलात्

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूत् भू pos=v,p=3,n=s,l=lun_unaug
स्वभावो स्वभाव pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दैवत दैवत pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
जितो जि pos=va,g=m,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s