Original

अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः ।एकः प्राप्नोति विजयमेकश्चैव पराभवम् ॥ २४ ॥

Segmented

अनिश्चयो हि युद्धेषु द्वयोः विवदमानयोः एकः प्राप्नोति विजयम् एकः च एव पराभवम्

Analysis

Word Lemma Parse
अनिश्चयो अनिश्चय pos=n,g=m,c=1,n=s
हि हि pos=i
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
द्वयोः द्वि pos=n,g=m,c=6,n=d
विवदमानयोः विवद् pos=va,g=m,c=6,n=d,f=part
एकः एक pos=n,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
विजयम् विजय pos=n,g=m,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पराभवम् पराभव pos=n,g=m,c=2,n=s