Original

यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम् ।हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः ॥ २३ ॥

Segmented

यः तु शत्रोः वश-स्थस्य शक्तो ऽपि कुरुते दयाम् हस्त-प्राप्तस्य वीरस्य तम् च एव पुरुषम् विदुः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
शत्रोः शत्रु pos=n,g=m,c=6,n=s
वश वश pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
दयाम् दया pos=n,g=f,c=2,n=s
हस्त हस्त pos=n,comp=y
प्राप्तस्य प्राप् pos=va,g=m,c=6,n=s,f=part
वीरस्य वीर pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit