Original

अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः ।कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति ॥ २२ ॥

Segmented

अशक्तः पूर्वम् आसीः त्वम् कथंचिद् शक्-ताम् गतः कः त्वत् अन्य इमा वाचः सु क्रूराः वक्तुम् अर्हति

Analysis

Word Lemma Parse
अशक्तः अशक्त pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
आसीः अस् pos=v,p=2,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
कथंचिद् कथंचिद् pos=i
शक् शक् pos=va,comp=y,f=part
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कः pos=n,g=m,c=1,n=s
त्वत् त्वद् pos=n,g=,c=5,n=s
अन्य अन्य pos=n,g=m,c=1,n=s
इमा इदम् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
सु सु pos=i
क्रूराः क्रूर pos=a,g=f,c=2,n=p
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat