Original

निगृहीते मयि भृशं शक्र किं कत्थितेन ते ।वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर ॥ २१ ॥

Segmented

निगृहीते मयि भृशम् शक्र किम् कत्थितेन ते वज्रम् उद्यम्य तिष्ठन्तम् पश्यामि त्वाम् पुरंदर

Analysis

Word Lemma Parse
निगृहीते निग्रह् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
भृशम् भृशम् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
किम् किम् pos=i
कत्थितेन कत्थित pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
पश्यामि दृश् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s