Original

एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम् ।श्रुत्वा सुखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत् ॥ २० ॥

Segmented

एतत् च अन्यत् च परुषम् ब्रुवन्तम् परिभूय तम् श्रुत्वा सुखम् असंभ्रान्तो बलिः वैरोचनो ऽब्रवीत्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
परुषम् परुष pos=n,g=n,c=2,n=s
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
परिभूय परिभू pos=vi
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
सुखम् सुखम् pos=i
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
वैरोचनो वैरोचन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan