Original

त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ ।एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि ॥ २ ॥

Segmented

त्वम् हि नः परमो वक्ता लोके ऽस्मिन् भरत-ऋषभ एतद् भवन्तम् पृच्छामि तत् मे वक्तुम् इह अर्हसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
परमो परम pos=a,g=m,c=1,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat