Original

बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः ।हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि ॥ १८ ॥

Segmented

बद्धः च वारुणैः पाशैः वज्रेण च समाहतः हृत-दारः हृत-धनः ब्रूहि कस्मात् न शोचसि

Analysis

Word Lemma Parse
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
वारुणैः वारुण pos=a,g=m,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
वज्रेण वज्र pos=n,g=m,c=3,n=s
pos=i
समाहतः समाहन् pos=va,g=m,c=1,n=s,f=part
हृत हृ pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
हृत हृ pos=va,comp=y,f=part
धनः धन pos=n,g=m,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कस्मात् कस्मात् pos=i
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat