Original

दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम् ।अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः ॥ १३ ॥

Segmented

दृष्ट्वा तम् अविकार-स्थम् तिष्ठन्तम् निर्भयम् बलिम् अधिरूढो द्विप-श्रेष्ठम् इति उवाच शतक्रतुः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अविकार अविकार pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
निर्भयम् निर्भय pos=a,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
अधिरूढो अधिरुह् pos=va,g=m,c=1,n=s,f=part
द्विप द्विप pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s