Original

तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम् ।सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे ॥ १२ ॥

Segmented

तम् ऐरावत-मूर्ध-स्थम् प्रेक्ष्य देव-गणैः वृतम् सुर-इन्द्रम् इन्द्रम् दैत्य-इन्द्रः न शुशोच न विव्यथे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऐरावत ऐरावत pos=n,comp=y
मूर्ध मूर्धन् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
देव देव pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=1,n=s,f=part
सुर सुर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
शुशोच शुच् pos=v,p=3,n=s,l=lit
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit