Original

द्विजोत्तमैः सर्वगतैरभिष्टुतो विदीप्ततेजा गतमन्युरीश्वरः ।प्रशान्तचेता मुदितः स्वमालयं त्रिविष्टपं प्राप्य मुमोद वासवः ॥ ११८ ॥

Segmented

द्विजोत्तमैः सर्व-गतैः अभिष्टुतो विदीप्-तेजाः गत-मन्युः ईश्वरः प्रशान्त-चेताः मुदितः स्वम् आलयम् त्रिविष्टपम् प्राप्य मुमोद वासवः

Analysis

Word Lemma Parse
द्विजोत्तमैः द्विजोत्तम pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
अभिष्टुतो अभिष्टु pos=va,g=m,c=1,n=s,f=part
विदीप् विदीप् pos=va,comp=y,f=part
तेजाः तेजस् pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
मुदितः मुद् pos=va,g=m,c=1,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
मुमोद मुद् pos=v,p=3,n=s,l=lit
वासवः वासव pos=n,g=m,c=1,n=s