Original

महर्षयस्तुष्टुवुरञ्जसा च तं वृषाकपिं सर्वचराचरेश्वरम् ।हिमापहो हव्यमुदावहंस्त्वरंस्तथामृतं चार्पितमीश्वराय ह ॥ ११७ ॥

Segmented

महा-ऋषयः तुष्टुवुः अञ्जसा च तम् वृषाकपिम् सर्व-चराचर-ईश्वरम् हिमापहो हव्यम् उदावह् त्वरमाणः तथा अमृतम् च अर्पितम् ईश्वराय ह

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
वृषाकपिम् वृषाकपि pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
चराचर चराचर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
हिमापहो हिमापह pos=n,g=m,c=1,n=s
हव्यम् हव्य pos=n,g=n,c=2,n=s
उदावह् उदावह् pos=va,g=m,c=1,n=s,f=part
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
pos=i
अर्पितम् अर्पय् pos=va,g=n,c=2,n=s,f=part
ईश्वराय ईश्वर pos=n,g=m,c=4,n=s
pos=i