Original

तमेवमुक्त्वा भगवाञ्शतक्रतुः प्रतिप्रयातो गजराजवाहनः ।विजित्य सर्वानसुरान्सुराधिपो ननन्द हर्षेण बभूव चैकराट् ॥ ११६ ॥

Segmented

तम् एवम् उक्त्वा भगवाञ् शतक्रतुः प्रतिप्रयातो गज-राज-वाहनः विजित्य सर्वान् असुरान् सुराधिपो ननन्द हर्षेण बभूव च एकराज्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s
प्रतिप्रयातो प्रतिप्रया pos=va,g=m,c=1,n=s,f=part
गज गज pos=n,comp=y
राज राजन् pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
विजित्य विजि pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
सुराधिपो सुराधिप pos=n,g=m,c=1,n=s
ननन्द नन्द् pos=v,p=3,n=s,l=lit
हर्षेण हर्ष pos=n,g=m,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
एकराज् एकराज् pos=n,g=m,c=1,n=s