Original

चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति ।एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते ॥ ११४ ॥

Segmented

चातुर्वर्ण्यम् यदा कृत्स्नम् उन्मर्यादम् भविष्यति एकैकः ते तदा पाशः क्रमशः प्रतिमोक्ष्यते

Analysis

Word Lemma Parse
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
यदा यदा pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
उन्मर्यादम् उन्मर्याद pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
एकैकः एकैक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तदा तदा pos=i
पाशः पाश pos=n,g=m,c=1,n=s
क्रमशः क्रमशस् pos=i
प्रतिमोक्ष्यते प्रतिमुच् pos=v,p=3,n=s,l=lrt