Original

ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम् ।शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः ॥ ११२ ॥

Segmented

ब्राह्मणैः कारयिष्यन्ति वृषलाः पाद-धावनम् शूद्राः च ब्राह्मणीम् भार्याम् उपयास्यन्ति निर्भयाः

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
कारयिष्यन्ति कारय् pos=v,p=3,n=p,l=lrt
वृषलाः वृषल pos=n,g=m,c=1,n=p
पाद पाद pos=n,comp=y
धावनम् धावन pos=n,g=n,c=2,n=s
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
उपयास्यन्ति उपया pos=v,p=3,n=p,l=lrt
निर्भयाः निर्भय pos=a,g=m,c=1,n=p