Original

यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते ।पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु ॥ १११ ॥

Segmented

यदा श्वश्रूम् स्नुषा वृद्धाम् परिचारेण योक्ष्यते पुत्रः च पितरम् मोहात् प्रेषयिष्यति कर्मसु

Analysis

Word Lemma Parse
यदा यदा pos=i
श्वश्रूम् श्वश्रू pos=n,g=f,c=2,n=s
स्नुषा स्नुषा pos=n,g=f,c=1,n=s
वृद्धाम् वृद्ध pos=a,g=f,c=2,n=s
परिचारेण परिचार pos=n,g=m,c=3,n=s
योक्ष्यते युज् pos=v,p=3,n=s,l=lrt
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
प्रेषयिष्यति प्रेषय् pos=v,p=3,n=s,l=lrt
कर्मसु कर्मन् pos=n,g=n,c=7,n=p