Original

मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात् ।प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर ॥ ११० ॥

Segmented

मोक्ष्यन्ते वारुणाः पाशाः ते इमे काल-पर्ययात् प्रजानाम् अपचारेण स्वस्ति ते ऽस्तु महा-असुर

Analysis

Word Lemma Parse
मोक्ष्यन्ते मुच् pos=v,p=3,n=p,l=lrt
वारुणाः वारुण pos=a,g=m,c=1,n=p
पाशाः पाश pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
पर्ययात् पर्यय pos=n,g=m,c=5,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अपचारेण अपचार pos=n,g=m,c=3,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
असुर असुर pos=n,g=m,c=8,n=s