Original

स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे ।बलिं वैरोचनिं वज्री ददर्शोपससर्प च ॥ ११ ॥

Segmented

स कदाचित् समुद्र-अन्ते कस्मिंश्चिद् गिरि-गह्वरे बलिम् वैरोचनिम् वज्री ददर्श उपससर्प च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
गिरि गिरि pos=n,comp=y
गह्वरे गह्वर pos=n,g=n,c=7,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
वैरोचनिम् वैरोचनि pos=n,g=m,c=2,n=s
वज्री वज्रिन् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
उपससर्प उपसृप् pos=v,p=3,n=s,l=lit
pos=i