Original

सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम् ।दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः ॥ १०८ ॥

Segmented

सुहृदम् सर्व-भूतानाम् निर्वैरम् शान्त-मानसम् दृष्ट्वा त्वाम् मम संजाता त्वे अनुक्रोशिन् मतिः

Analysis

Word Lemma Parse
सुहृदम् सुहृद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
निर्वैरम् निर्वैर pos=a,g=m,c=2,n=s
शान्त शम् pos=va,comp=y,f=part
मानसम् मानस pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
संजाता संजन् pos=va,g=f,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
अनुक्रोशिन् अनुक्रोशिन् pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s