Original

रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम् ।निष्प्रीतिं नष्टसंतापं त्वमात्मानमुपाससे ॥ १०७ ॥

Segmented

रजः च हि तमः च त्वा स्पृशतो न जित-इन्द्रियम् निष्प्रीतिम् नष्ट-संतापम् त्वम् आत्मानम् उपाससे

Analysis

Word Lemma Parse
रजः रजस् pos=n,g=n,c=1,n=s
pos=i
हि हि pos=i
तमः तमस् pos=n,g=n,c=1,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
स्पृशतो स्पृश् pos=v,p=3,n=d,l=lat
pos=i
जित जि pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
निष्प्रीतिम् निष्प्रीति pos=a,g=m,c=2,n=s
नष्ट नश् pos=va,comp=y,f=part
संतापम् संताप pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उपाससे उपास् pos=v,p=2,n=s,l=lat