Original

सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया ।विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे ॥ १०६ ॥

Segmented

सर्व-लोकः हि अयम् मन्ये बुद्ध्या परिगतः त्वया विहरन् सर्वतस् मुक्तः न क्वचित् परिषज्जसे

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
परिगतः परिगम् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विहरन् विहृ pos=va,g=m,c=1,n=s,f=part
सर्वतस् सर्वतस् pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
क्वचित् क्वचिद् pos=i
परिषज्जसे परिषञ्ज् pos=v,p=2,n=s,l=lat