Original

कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः ।वैरोचने कृतात्मासि स्पृहणीयो विजानताम् ॥ १०५ ॥

Segmented

काल-चारित्र-तत्त्व-ज्ञः सर्व-शास्त्र-विशारदः वैरोचने कृतात्मा असि स्पृहणीयो विजानताम्

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
चारित्र चारित्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
वैरोचने वैरोचनि pos=n,g=m,c=8,n=s
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
स्पृहणीयो स्पृह् pos=va,g=m,c=1,n=s,f=krtya
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part