Original

भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः ।कालं पश्यति सुव्यक्तं पाणावामलकं यथा ॥ १०४ ॥

Segmented

भवान् तु भाव-तत्त्व-ज्ञः विद्वाञ् ज्ञान-तपः-अन्वितः कालम् पश्यति सु व्यक्तम् पाणौ आमलकम् यथा

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
तु तु pos=i
भाव भाव pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विद्वाञ् विद्वस् pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
तपः तपस् pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=m,c=2,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
आमलकम् आमलक pos=n,g=n,c=2,n=s
यथा यथा pos=i