Original

ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च ।स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति ॥ १०३ ॥

Segmented

ईर्ष्या-अभिमान-लोभेषु काम-क्रोध-भयेषु च स्पृहा-मोह-अभिमानेषु लोकः सक्तो विमुह्यति

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,comp=y
अभिमान अभिमान pos=n,comp=y
लोभेषु लोभ pos=n,g=m,c=7,n=p
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
भयेषु भय pos=n,g=n,c=7,n=p
pos=i
स्पृहा स्पृहा pos=n,comp=y
मोह मोह pos=n,comp=y
अभिमानेषु अभिमान pos=n,g=m,c=7,n=p
लोकः लोक pos=n,g=m,c=1,n=s
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
विमुह्यति विमुह् pos=v,p=3,n=s,l=lat