Original

कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा ।अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे ॥ १०२ ॥

Segmented

कालेन आक्रम्य लोके ऽस्मिन् पच्यमाने बलीयसा अ ज्येष्ठम् अ कनिष्ठम् च क्षिप्यमाणो न बुध्यसे

Analysis

Word Lemma Parse
कालेन काल pos=n,g=m,c=3,n=s
आक्रम्य आक्रम् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
पच्यमाने पच् pos=va,g=m,c=7,n=s,f=part
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
pos=i
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
pos=i
कनिष्ठम् कनिष्ठ pos=a,g=m,c=2,n=s
pos=i
क्षिप्यमाणो क्षिप् pos=va,g=m,c=1,n=s,f=part
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat