Original

सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी ।अहमासं पुरा चेति मनसापि न बुध्यसे ॥ १०१ ॥

Segmented

सा ते न व्यथते बुद्धिः अचला तत्त्व-दर्शिन् अहम् आसम् पुरा च इति मनसा अपि न बुध्यसे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
व्यथते व्यथ् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अचला अचल pos=a,g=f,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
पुरा पुरा pos=i
pos=i
इति इति pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat