Original

नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च ।अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः ।उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च ॥ १०० ॥

Segmented

नश्यन्ति अर्थाः तथा भोगाः स्थानम् ऐश्वर्यम् एव च अनित्यम् अध्रुवम् सर्वम् व्यवसायो हि दुष्करः उच्छ्राया विनिपात-अन्ताः भावो अभाव-स्थः एव च

Analysis

Word Lemma Parse
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
अर्थाः अर्थ pos=n,g=m,c=1,n=p
तथा तथा pos=i
भोगाः भोग pos=n,g=m,c=1,n=p
स्थानम् स्थान pos=n,g=n,c=1,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
अनित्यम् अनित्य pos=a,g=n,c=1,n=s
अध्रुवम् अध्रुव pos=a,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
व्यवसायो व्यवसाय pos=n,g=m,c=1,n=s
हि हि pos=i
दुष्करः दुष्कर pos=a,g=m,c=1,n=s
उच्छ्राया उच्छ्राय pos=n,g=m,c=1,n=p
विनिपात विनिपात pos=n,comp=y
अन्ताः अन्त pos=n,g=m,c=1,n=p
भावो भाव pos=n,g=m,c=1,n=s
अभाव अभाव pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i