Original

चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम् ।आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ ॥ १० ॥

Segmented

चतुर्दन्तम् सु दान्तम् च वारण-इन्द्रम् श्रिया वृतम् आरुह्य ऐरावतम् शक्रः त्रैलोक्यम् अनुसंययौ

Analysis

Word Lemma Parse
चतुर्दन्तम् चतुर्दन्त pos=n,g=m,c=2,n=s
सु सु pos=i
दान्तम् दम् pos=va,g=m,c=2,n=s,f=part
pos=i
वारण वारण pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
आरुह्य आरुह् pos=vi
ऐरावतम् ऐरावत pos=n,g=m,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
अनुसंययौ अनुसंया pos=v,p=3,n=s,l=lit