Original

युधिष्ठिर उवाच ।मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि ।बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः ॥ १ ॥

Segmented

युधिष्ठिर उवाच मग्नस्य व्यसने कृच्छ्रे किम् श्रेयः पुरुषस्य हि बन्धु-नाशे महीपाल राज्य-नाशे ऽपि वा पुनः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मग्नस्य मज्ज् pos=va,g=m,c=6,n=s,f=part
व्यसने व्यसन pos=n,g=n,c=7,n=s
कृच्छ्रे कृच्छ्र pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
हि हि pos=i
बन्धु बन्धु pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
महीपाल महीपाल pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
नाशे नाश pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
पुनः पुनर् pos=i