Original

त्यक्त्वा संतापजं शोकं दंशितो भव कर्मणि ।क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् ॥ ९ ॥

Segmented

त्यक्त्वा संताप-जम् शोकम् दंशितो भव कर्मणि क्षत्रियस्य विशेषेण हृदयम् वज्र-संहतम्

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
संताप संताप pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
दंशितो दंशय् pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
विशेषेण विशेषेण pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
वज्र वज्र pos=n,comp=y
संहतम् संहन् pos=va,g=n,c=1,n=s,f=part