Original

न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर ।क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ॥ ७ ॥

Segmented

न त्यागो न पुनः याच्ञा न तपो मनुज-ईश्वर क्षत्रियस्य विधीयन्ते न पर-स्व-उपजीवनम्

Analysis

Word Lemma Parse
pos=i
त्यागो त्याग pos=n,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
याच्ञा याच्ञा pos=n,g=f,c=1,n=s
pos=i
तपो तपस् pos=n,g=n,c=1,n=s
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
विधीयन्ते विधा pos=v,p=3,n=p,l=lat
pos=i
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
उपजीवनम् उपजीवन pos=n,g=n,c=1,n=s