Original

ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः ।प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् ॥ ६ ॥

Segmented

ब्राह्मणस्य अपि चेद् राजन् क्षत्र-धर्मेण तिष्ठतः प्रशस्तम् जीवितम् लोके क्षत्रम् हि ब्रह्म-संस्थितम्

Analysis

Word Lemma Parse
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अपि अपि pos=i
चेद् चेद् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
तिष्ठतः स्था pos=va,g=m,c=6,n=s,f=part
प्रशस्तम् प्रशंस् pos=va,g=n,c=1,n=s,f=part
जीवितम् जीवित pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
संस्थितम् संस्था pos=va,g=n,c=1,n=s,f=part