Original

क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः ।वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ॥ ५ ॥

Segmented

क्षत्र-धर्मः महा-रौद्रः शस्त्र-नित्यः इति स्मृतः वधः च भरत-श्रेष्ठ काले शस्त्रेण संयुगे

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
वधः वध pos=n,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
काले काल pos=n,g=m,c=7,n=s
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s