Original

ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः ।क्षत्रियाणां च विहितं संग्रामे निधनं विभो ॥ ४ ॥

Segmented

ब्राह्मणानाम् तपः त्यागः प्रेत्य धर्म-विधिः स्मृतः क्षत्रियाणाम् च विहितम् संग्रामे निधनम् विभो

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तपः तपस् pos=n,g=n,c=1,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
धर्म धर्म pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s