Original

क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम् ।जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् ॥ २ ॥

Segmented

क्षत्र-धर्मेण धर्म-ज्ञ प्राप्य राज्यम् अनुत्तमम् जित्वा च अरीन् नर-श्रेष्ठ तप्यते किम् भवान् भृशम्

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
जित्वा जि pos=vi
pos=i
अरीन् अरि pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
किम् किम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i