Original

स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः ।यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ॥ १३ ॥

Segmented

स त्वम् यज्ञैः महा-राज यजस्व बहु-दक्षिणैः यथा एव इन्द्रः मनुष्य-इन्द्र चिराय विगत-ज्वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यजस्व यज् pos=v,p=2,n=s,l=lot
बहु बहु pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
यथा यथा pos=i
एव एव pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
चिराय चिराय pos=i
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s