Original

इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत् ।ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ॥ ११ ॥

Segmented

इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियो ऽभवत् ज्ञातीनाम् पाप-वृत्ति जघान नवतीः नव

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
वै वै pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
पाप पाप pos=a,comp=y
वृत्ति वृत्ति pos=n,g=m,c=6,n=p
जघान हन् pos=v,p=3,n=s,l=lit
नवतीः नवति pos=n,g=f,c=2,n=p
नव नवन् pos=n,g=n,c=2,n=s