Original

जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् ।विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ॥ १० ॥

Segmented

जित्य अरीन् क्षत्र-धर्मेण प्राप्य राज्यम् अकण्टकम् विजित-आत्मा मनुष्य-इन्द्र यज्ञ-दान-परः भव

Analysis

Word Lemma Parse
जित्य जि pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
अकण्टकम् अकण्टक pos=a,g=n,c=2,n=s
विजित विजि pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यज्ञ यज्ञ pos=n,comp=y
दान दान pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot