Original

वैशंपायन उवाच ।तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् ।विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मिन् वाक्य-अन्तरे वाक्यम् पुनः एव अर्जुनः ऽब्रवीत् विषण्ण-मनसम् ज्येष्ठम् इदम् भ्रातरम् ईश्वरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
वाक्य वाक्य pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विषण्ण विषद् pos=va,comp=y,f=part
मनसम् मनस् pos=n,g=m,c=2,n=s
ज्येष्ठम् ज्येष्ठ pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s