Original

भावाभावावभिजानन्गरीयो जानामि श्रेयो न तु तत्करोमि ।आशाः सुशर्म्याः सुहृदां सुकुर्वन्यथा नियुक्तोऽस्मि तथा वहामि ॥ ९ ॥

Segmented

भाव-अभावौ अभिज्ञा गरीयो जानामि श्रेयो न तु तत् करोमि आशाः सु शर्म्याः सुहृदाम् सु कुर्वन् यथा नियुक्तो ऽस्मि तथा वहामि

Analysis

Word Lemma Parse
भाव भाव pos=n,comp=y
अभावौ अभाव pos=n,g=m,c=2,n=d
अभिज्ञा अभिज्ञा pos=va,g=m,c=1,n=s,f=part
गरीयो गरीयस् pos=a,g=n,c=2,n=s
जानामि ज्ञा pos=v,p=1,n=s,l=lat
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
pos=i
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
आशाः आशा pos=n,g=f,c=2,n=p
सु सु pos=i
शर्म्याः शर्म्य pos=a,g=f,c=2,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
सु सु pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
वहामि वह् pos=v,p=1,n=s,l=lat