Original

एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता ।तेनानुशिष्टः प्रवणादिवोदकं यथा नियुक्तोऽस्मि तथा वहामि ॥ ८ ॥

Segmented

एकः शास्ता न द्वितीयो ऽस्ति शास्ता गर्भे शयानम् पुरुषम् शास्ति शास्ता तेन अनुशिष्टः प्रवणाद् इव उदकम् यथा नियुक्तो ऽस्मि तथा वहामि

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
शास्ता शास्तृ pos=n,g=m,c=1,n=s
pos=i
द्वितीयो द्वितीय pos=a,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
शास्ता शास्तृ pos=n,g=m,c=1,n=s
गर्भे गर्भ pos=n,g=m,c=7,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
शास्ता शास्तृ pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अनुशिष्टः अनुशास् pos=va,g=m,c=1,n=s,f=part
प्रवणाद् प्रवण pos=n,g=n,c=5,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s
यथा यथा pos=i
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
वहामि वह् pos=v,p=1,n=s,l=lat