Original

विनीय खलु तद्दुःखमागतं वैमनस्यजम् ।ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता ॥ ६ ॥

Segmented

विनीय खलु तद् दुःखम् आगतम् वैमनस्य-जम् ध्यातव्यम् मनसा हृद्यम् कल्याणम् संविजानता

Analysis

Word Lemma Parse
विनीय विनी pos=vi
खलु खलु pos=i
तद् तद् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
वैमनस्य वैमनस्य pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
ध्यातव्यम् ध्या pos=va,g=n,c=1,n=s,f=krtya
मनसा मनस् pos=n,g=n,c=3,n=s
हृद्यम् हृद्य pos=a,g=n,c=1,n=s
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
संविजानता संविज्ञा pos=va,g=m,c=3,n=s,f=part