Original

तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ।संतापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर ॥ ५ ॥

Segmented

तस्मात् शक्र न शोचामि सर्वम् हि एव इदम् अन्तवत् संतापाद् भ्रश्यते रूपम् धर्मः च एव सुरेश्वर

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अन्तवत् अन्तवत् pos=a,g=n,c=1,n=s
संतापाद् संताप pos=n,g=m,c=5,n=s
भ्रश्यते भ्रंश् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सुरेश्वर सुरेश्वर pos=n,g=m,c=8,n=s